★突發!游b FB有新相!

195 回覆
462 Like 49 Dislike
2017-11-18 19:06:22
2017-11-18 19:06:37

好仆街呀你🙈🙈🙈

巨乳玩命
2017-11-18 19:06:51
岩岩我地穿越左時空
蒼崎青子一秒打出九千拳
貧道一個反應不及比青子打到去青欣山
點知佢零點三五秒就飛到埋黎
一下廢埋我右手
以後只可以用左手打飛機啦
正當我跪晒地求饒果時
佢大人有大量決定冰釋前嫌
握手言和重要攬攬

我覺得佢當左我係hehe

不過我其實只係情感上有啲抽離既熱情

唔會對佢有興趣
2017-11-18 19:07:23





2017-11-18 19:08:09






嘩🙈🙈🙈🙈
你叫青子情何以堪
2017-11-18 19:09:16






嘩🙈🙈🙈🙈
你叫青子情何以堪


2017-11-18 19:23:51
相信巨乳命不久已
2017-11-18 19:28:16
石丸唔敢出聲
2017-11-18 19:28:50
見有人問個紋身

我同大家講下梵文先
2017-11-18 19:29:18
2017-11-18 19:33:00
見有人問個紋身

我同大家講下梵文先

游b腳板底有冇紋身?
2017-11-18 19:33:15
梵文黎講,當然睇經好啲

就比金剛經大家睇
2017-11-18 19:34:02
Vajracchedikā nāma triśatikā prajñāpāramitā|

|ṁamo bhagavatyā āryaprajñāpāramitāyai||

evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārthaṁ trayodaśabhirbhikṣuśataiḥ saṁbahulaiśca bodhisattvairmahāsattvaiḥ| atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṁ mahānagarīṁ piṇḍāya prāvikṣat| atha khalu bhagavān śrāvastīṁ mahānagarīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhīṁ smṛtimupasthāpya| atha khalu saṁbahulā bhikṣavo yena bhagavāṁstenopasaṁkrāman| upasaṁkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṁ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan||1||

tena khalu punaḥ samayenāyuṣmān subhutistasyāmeva parṣadi saṁnipatito'bhūtsaṁniṣaṇṇaḥ| atha khalvāyuṣmān subhūtirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat- āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa| āścaryaṁ bhagavan yāvadeva tathāgatenārhatā samyaksaṁbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā| tatkathaṁ bhagavan bodhisattvayānasaṁprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṁ kathaṁ pratipattavyaṁ kathaṁ cittaṁ pragrahītavyam ?

evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| anuparigṛhītāstathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa| parīnditāstathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā| tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te-yathā bodhisattvayānasaṁprasthitena sthātavyaṁ yathā pratipattavyaṁ yathā cittaṁ pragrahītavyam| evaṁ bhagavan ityāyuṣyān subhūtirbhagavataḥ pratyaśrauṣīt||2||

bhagavānasyaitadavocat-iha subhūte bodhisattvayānasaṁprasthitenaiva cittamutpādayitavyam-yāvantaḥ subhūte sattvāḥ sattvadhātau sattvasaṁgraheṇa saṁgṛhītā aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino nāsaṁjñino vā, yāvān kaścitsattvadhātuḥ prajñapyamānaḥ prajñapyate, te ca mayā sarve'nupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ| evamaparimāṇānapi sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati| tatkasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? na sa subhūte bodhisattvo vaktavyo yasya sattvasaṁjñā pravarteta, jīvasaṁjñā vā pudgalasaṁjñā va pravarteta||3||
2017-11-18 19:34:17
api tu khalu punaḥ subhute na bodhisattvena vastupratiṣṭhitena dānaṁ dātavyam, na kvacitpratiṣṭhitena dānaṁ dātavyam| na rūpapratiṣṭhitena dānaṁ dātavyam| na śabdagandharasaspraṣṭavyadharmeṣu pratiṣṭhitena dānaṁ dātavyam| evaṁ hi sūbhūte bodhisattvena mahāsattvena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet| tatkasya hetoḥ ? yaḥ subhūte bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇāmudgrahītum| tatkiṁ manyase subhūte sukaraṁ pūrvasyāṁ diśi ākāśasya pramāṇamudgrahītum ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha- evaṁ dakṣiṇapaścimottarāsu adha ūrdhvaṁ digvidikṣu samantāddaśasu dikṣu sukaramākāśasya pramāṇamudgrahītum ? subhūtirāha-no hīdaṁ bhagavan| bhagavānāha-evameva subhūte yo bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya subhūte puṇyaskandhasya na sukaraṁ pramāṇamudgrahītum| evaṁ hi subhūte bodhisattvayānasaṁprasthitena dānaṁ dātavyaṁ yathā na nimittasaṁjñāyāmapi pratitiṣṭhet||4||

tatkiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ? subhūtirāha-no hīdaṁ bhagavan| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ ? yā sā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā saivālakṣaṇasaṁpat| evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṁpat tāvanmṛṣā, yāvadalakṣaṇasaṁpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatastathāgato draṣṭavyaḥ||5||
2017-11-18 19:34:56
evamukte āyuṣmān subhūtirbhagavantametadavocat- asti bhagavan| kecitsattvā bhaviṣyantyanāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpādayiṣyanti| api tu khalu punaḥ subhūte bhaviṣyantyanāgate'dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne guṇavantaḥ śīlavantaḥ prajñāvantaśca bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpāadayiṣyanti| na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṣyanti, naikabuddhāvaropitakuśalamūlā bhaviṣyanti| api tu khalu punaḥ subhūte anekabuddhaśatasahasraparyupāsitā anekabuddhaśatasahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu ekacittaprasādamapi pratilapsyante| jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste subhūte tathāgatena| sarve te subhūte aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti| tatkasya hetoḥ ? na hi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāmātmasaṁjñā pravartate, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā pravartate| nāpi teṣāṁ subhūte bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravartate| evaṁ nādharmasaṁjñā| nāpi teṣāṁ subhūte saṁjñā nāsaṁjñā pravartate| tatkasya hetoḥ ? sacetsubhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet| sacedadharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāha iti| tatkasya hetoḥ ? na khalu punaḥ subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharmaḥ| tasmādiyaṁ tathāgatena saṁdhāya vāgbhāṣitā-kolopamaṁ dharmaparyāyamājānadbhidharmā eva prahātavyāḥ prāgevādharmā iti||6||

punaraparaṁ bhagavānāyuṣmantaṁ subhūtimetadavocat- tatkiṁ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṁbodhirityabhisaṁbuddhaḥ, kaścidvā dharmastathāgatena deśitaḥ ? evamukte āyuṣmān subhūtirbhagavantametadavocat-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṁbodhirityabhisaṁbuddhaḥ, nāsti dharmo yastathāgatena deśitaḥ| tatkasya hetoḥ ? yo'sau tathāgatena dharmo'bhisaṁbuddho deśito vā, agrāhyaḥ so'nabhilapyaḥ| na sa dharmo nādharmaḥ| tatkasya hetoḥ ? asaṁskṛtaprabhāvitā hyāryapudgalāḥ||7||
2017-11-18 19:35:09
bhagavānāha- tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt| subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyāt| tatkasya hetoḥ ? yo'sau bhagavan puṇyaskandhastathāgatena bhāṣitaḥ, askandhaḥ sa tathāgatena bhāṣitaḥ| tasmāttathāgato bhāṣate- puṇyaskandhaḥ puṇyaskandha iti| bhagavānāha-yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhyaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo vistareṇa deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyasaṁkhyeyam| tatkasya hetoḥ ? atonirjātā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanuttarā samyaksaṁbodhiḥ, atonirjātāśca buddhā bhagavantaḥ| tatkasya hetoḥ ? buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante buddhadharmā iti|
2017-11-18 19:35:44
tatkiṁ manyase subhūte api nu srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti? subhūtirāha-no hīdaṁ bhagavan| na srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaṁciddharmamāpannaḥ, tenocyate srotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmānāpannaḥ| tenocyate srotaāpanna iti| sacedbhagavan srotaāpannasyaivaṁ bhavet- mayā srotaāpattiphalaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavediti||

bhagavānāha- takiṁ manyase subhūte api nu sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| sa sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate sakṛdāgāmīti||

bhagavānāha-tatkiṁ manyase subhūte api nu anāgāmina evaṁ bhavati-mayānāgāmiphalaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| na anāgāmina evaṁ bhavati-mayā anāgāmiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaściddharmo yo'nāgāmitvamāpannaḥ| tenocyate anāgāmīti||

bhagavānāha- tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayā arhattvaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| nārhata evaṁ bhavati-mayā arhattvaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaściddharmo yo'rhannāma| tenocyate-arhanniti| sacedbhagavan arhata evaṁ bhavet-mayā arhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet| tatkasya hetoḥ ? ahamasmi bhagavaṁstathāgatenārhatā samyaksaṁbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ| ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṁ bhavati- arhannasmyahaṁ vītarāga iti| sacenmama bhagavannevaṁ bhavet-mayā arhattvaṁ prāptamiti, na māṁ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||
2017-11-18 19:36:03
bhagavānāha-tatkiṁ manyase subhūte-asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhata-samyaksaṁbuddhasyāntikādudgṛhītaḥ ? subhūtirāha- no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādudgṛhītaḥ||

bhagavānāha-yaḥ kaścitsubhūte bodhisattva evaṁ vadet-ahaṁ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti| tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṁ cittamutpādayitavyaṁ yanna kvacitpratiṣṭhitaṁ cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyaṁ na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittamutpādayitavyam| tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyo yattasyaivaṁ rūpa ātmabhāvaḥ syāt tadyathāpi nāma sumeruḥ parvatarājaḥ| tatkiṁ manyase subhūte api nu mahān sa ātmabhāvo bhavet ? subhūtirāha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tatkasya hetoḥ ? ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāvaḥ| tenocyate ātmabhāva iti||10||

bhagavānāha- tatkiṁ manyase subhūte-yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāstāvatya eva gaṅgānadyo bhaveyuḥ ? tāsu yā vālukāḥ, api nu tā bahvayo bhaveyuḥ ? subhūtirāha-tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyuḥ, prāgeva yāstāsu gaṅgānadīṣu vālukāḥ| bhagavānāha- ārocayāmi te subhūte, prativedayāmi te| yāvatyastāsu gaṅgānadīṣu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṣo vā saptaratnaparipurṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, tat kiṁ manyase subhūte-api nu sā strī vā puruṣo vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt ? subhūtirāha-bahu bhagavan, bahu sugata strī vā puruṣo vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam| bhagavānāha- yaśca khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam||11||
2017-11-18 19:36:36
api tu khalu punaḥ subhute yasmin pṛthivīpradeśe ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya bhāṣyeta vā saṁprakāśyeta vā, sa pṛthivīpradeśaścaityabhūto bhavet sadevamānuṣāsurasya lokasya, kaḥ punarvādo ye imaṁ dharmaparyāyaṁ sakalasamāptaṁ dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti| parameṇa te subhūte āścaryeṇa samanvāgatā bhaviṣyanti| tasmiṁśca subhūte pṛthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīyaḥ||12||

evamukte āyuṣmān subhūtirbhagavantametadavocat-ko nāma ayaṁ bhagavan dharmaparyāyaḥ, kathaṁ cainaṁ dhārayāmi ? evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- prajñāpāramitā nāmāyaṁ subhūte dharmaparyāyaḥ| evaṁ cainaṁ dhāraya| tatkasya hetoḥ ? yaiva subhūte prajñāpāramitā tathāgatena bhāṣitā, saiva apāramitā tathāgatena bhāṣitā| tenocyate prajñāpāramiteti||

tatkiṁ manyase subhūte-api nu asti sa kaściddharmo yastathāgatena bhāṣitaḥ ? subhūtirāha-no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena bhāṣitaḥ||

bhagavānāha-tatkiṁ manyase subhūte-yāvat trisāhasramahāsāhasre lokadhātau pṛthivīrajaḥ kaccit, tadbahu bhavet ? subhūtirāha-bahu bhagavan, bahu sugata pṛthivīrajo bhavet| tatkasya hetoḥ ? yattadbhagavan pṛthivīrajastathāgatena bhāṣitam, arajastadbhagavaṁstathāgatena bhāṣitam| tenocyate pṛthivīraja iti| yo'pyasau lokadhātustathāgatena bhāṣitaḥ, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate lokadhāturiti||

bhagavānāha- tatkiṁ manyase subhūte dvātriṁśanmahāpuruṣalakṣaṇaistathāgato'rhan samyaksaṁbuddho draṣṭavyaḥ ? subhūtirāha-no hīdaṁ bhagavan| dvātriṁśanmahāpuruṣalakṣaṇaistathāgato'rhan samyaksaṁbuddho draṣṭavyaḥ| tatkasya hetoḥ ? yāni hi tāni bhagavan dvātriṁśanmahāpuruṣalakṣaṇāni tathāgatena bhāṣitāni, alakṣaṇāni tāni bhagavaṁstathāgatena bhāṣitāni| tenocyante dvātriṁśanmahāpuruṣalakṣaṇānīti||

bhagavānāha-yaśca khalu punaḥ subhūte strī vā puruṣo vā dine dine gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ parityajan gaṅgānadīvālukāsamān kalpāṁstānātmabhāvān parityajet, yaśca ito dharmaparyāyadantaśaścatuṣpādikāmapi gāthāmudgṛhyaparebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam||13||
2017-11-18 19:36:46
atha khalvāyuṣmān subhūtirdharmavegenāśrūṇi prāmuñcat| so'śrūṇi pramṛjya bhagavantametadavocat-āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadayaṁ dharmaparyāyastathāgatena bhāṣito'grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāmarthāya, yato me bhagavan jñānamutpannam| na mayā bhagavan jātvevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti, ye iha sūtre bhāṣyamāṇe śrutvā bhūtasaṁjñāmutpādayiṣyanti| tatkasya hetoḥ ? yā caiṣā bhagavan bhūtasaṁjñā, saiva abhūtasaṁjñā| tasmāttathāgato bhāṣatebhūtasaṁjñā bhūtasaṁjñeti||

na mama bhagavan āścaryaṁ yadahamimaṁ dharmaparyāyaṁ bhāṣyamāṇamavakalpayāmi adhimucye| ye'pi te bhagavan sattvā bhaviṣyantyanāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ye imaṁ bhagavan dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti| api tu khalu punarbhagavan na teṣāmātmasaṁjñā pravartiṣyate, na sattvasaṁjñā na jīvasaṁjñā na pudgalasaṁjñā pravartiṣyate, nāpi teṣāṁ kācitsaṁjñā nāsaṁjñā pravartate| tatkasya hetoḥ ? yā sā bhagavan ātmasaṁjñā, saivāsaṁjñā| yā sattvasaṁjñā jīvasaṁjñā pudgalasaṁjñā, saivāsaṁjñā| tatkasya hetoḥ ? sarvasaṁjñāpagatā hi buddha bhagavantaḥ||

evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametat subhūte, evametat| paramāścaryasamanvāgatāste sattvā bhaviṣyanti, ye iha subhūte sūtre bhāṣyamāṇe notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante| tatkasya hetoḥ ? paramapāramiteyaṁ subhūte tathāgatena bhāṣitā yadutāpāramitā| yāṁ ca subhūte tathāgataḥ paramapāramitāṁ bhāṣate, tāmaparimāṇā api buddhā bhagavanto bhāṣante| tenocyante paramapāramiteti||
2017-11-18 19:37:21
api tu khalu punaḥ subhute yā tathāgatasya kṣāntipāramitā, saiva apāramitā| tatkasya hetoḥ ? yadā me subhūte kalirājā aṅgapratyaṅgamāṁsānyacchaitsīt, nāsīnme tasmin samaye ātmasaṁjñā vā sattvasaṁjñā vā jīvasaṁjñā vā pudgalasaṁjñā vā, nāpi me kācitsaṁjñā vā asaṁjñā vā babhūva| tatkasya hetoḥ ? sacenme subhūte tasmin samaye ātmasaṁjñā abhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye'bhaviṣyat| sacetsattvasaṁjñā jīvasaṁjñā pudgalasaṁjñābhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye'bhaviṣyat| tatkasya hetoḥ ? abhijānāmyahaṁ subhūte atīte'dhvani pañca jātiśatāni yadahaṁ kṣāntivādī ṛṣirabhūvam| tatrāpi me nātmasaṁjñā babhūva, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā babhūva| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvasaṁjñā vivarjayitvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittamutpādayitavyam, na dharmapratiṣṭhitaṁ cittamutpādayitavyam, nādharmapratiṣṭhitaṁ cittamutpādayitavyam, na kvacitpratiṣṭhitaṁ cittamutpādayitavyam| tatkasya hetoḥ ? yatpratiṣṭhitaṁ tadevāpratiṣṭhitam| tasmādeva tathāgato bhāṣate-apratiṣṭhitena bodhisattvena dānaṁ dātavyam| na rūpaśabdagandharasasparśadharmapratiṣṭhitena dānaṁ dātavyam||

api tu khalu punaḥ subhūte bodhisattvena evaṁrūpo dānaparityāgaḥ kartavyaḥ sarvasattvānāmarthāya| tatkasya hetoḥ ? yā caiṣā subhūte sattvasaṁjñā, saiva asaṁjñā| ya evaṁ te sarvasattvāstathāgatena bhāṣitāsta eva asattvāḥ| tatkasya hetoḥ ? bhūtavādī subhūte tathāgataḥ, satyavādī tathāvādī ananyathāvādī tathāgataḥ, na vitathavādī tathāgataḥ||

api tu khalu punaḥ subhūte yastathāgatena dharmo'bhisaṁbuddho deśito nidhyātaḥ, na tatra satyaṁ na mṛṣā| tadyathāpi nāma subhūte puruṣo'ndhakārapraviṣṭo na kiṁcidapi paśyet, evaṁ vastupatito bodhisattvo draṣṭavyo yo vastupatito dānaṁ parityajati| tadyathāpi nāma subhūte cakṣuṣmān puruṣaḥ prabhātāyāṁ rātrau sūrye'bhyudgate nānavidhāni rūpāṇi paśyet, evamavastupatito bodhisattvo draṣṭavyo yo'vastupatito dānaṁ parityajati||

api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti||14||
2017-11-18 19:37:35
yaśca khalu punaḥ subhūte strī vā puruṣo vā purvāhṇakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ madhyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṁ dharmaparyāyaṁ śrutvā na pratikṣipet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam, kaḥ punarvādo yo likhitvā udgṛhṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet||

api tu khalu punaḥ subhūte acintyo'tulyo'yaṁ dharmaparyāyaḥ| ayaṁ ca subhūte dharmaparyāyastathāgatena bhāṣito'grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāṁ sattvānāmarthāya| ye imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyeṇa puṇyaskandhenāṁ samanvāgatā bhaviṣyanti| acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyanti| sarve te subhūte sattvāḥ samāṁśena bodhiṁ dhārayiṣyanti vacayiṣyanti paryavāpsyanti| tatkasya hetoḥ ? na hi śakyaṁ subhūte ayaṁ dharmaparyāyo hīnādhimuktiakaiḥ sattvaiḥ śrotum, nātmadṛṣṭikairna sattvadṛṣṭikairna jīvadṛṣṭikairna pudgaladṛṣṭikaiḥ| nābodhisattvapratijñai sattvaiḥ śakyamayaṁ dharmaparyāyaḥ śrotuṁ vā udgrahītuṁ vā dhārayituṁ vā vācayituṁ vā paryavāptuṁ vā| nedaṁ sthānaṁ vidyate||
2017-11-18 19:38:04
Show Blocked User - 遠藤周作

+


report
2017-11-18 19:38:18
api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṁ sūtraṁ prakaśayiṣyate, pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati sadevamānuṣāsurasya lokasya| vandanīyaḥ pradakṣiṇīyaśca sa pṛthivīpradeśo bhaviṣyati, caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati||15||

api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaśca manasikariṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paribhūtā bhaviṣyanti, suparibhūtāśca bhaviṣyanti| tatkasya hetoḥ ? yāni ca teṣāṁ subhūte sattvānāṁ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasaṁvartanīyāni, dṛṣṭa eva dharme paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṣapayiṣyanti, buddhabodhiṁ cānuprāpsyanti||

abhijānāmyahaṁ subhūte atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairdīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitāḥ, ārāgya na virāgitāḥ| yacca mayā subhūte te buddhā bhagavanta ārāgitāḥ, ārāgya na virāgitāḥ, yacca paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, asya khalu punaḥ subhūte puṇyaskandhasyāntikādasau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭimamipi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasahasratamīmapi| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi yāvadaupamyamapi na kṣamate||
2017-11-18 19:38:24
吹水台自選台熱 門最 新手機台時事台政事台World體育台娛樂台動漫台Apps台遊戲台影視台講故台健康台感情台家庭台潮流台美容台上班台財經台房屋台飲食台旅遊台學術台校園台汽車台音樂台創意台硬件台電器台攝影台玩具台寵物台軟件台活動台電訊台直播台站務台黑 洞